Original

तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा ।अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत ॥ ४ ॥

Segmented

तद् अस्य स्याद् बल-अर्थम् वा धनम् यज्ञ-अर्थम् एव वा अभोग्या ह्य् ओषधीः छित्त्वा भोग्या एव पचन्ति उत

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बल बल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
धनम् धन pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
वा वा pos=i
अभोग्या अभोग्य pos=a,g=f,c=2,n=p
ह्य् हि pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
छित्त्वा छिद् pos=vi
भोग्या भुज् pos=va,g=f,c=2,n=p,f=krtya
एव एव pos=i
पचन्ति पच् pos=v,p=3,n=p,l=lat
उत उत pos=i