Original

इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत ।धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥ ३ ॥

Segmented

इमाः प्रजाः क्षत्रियाणाम् रक्ः च आद्याः च भारत धनम् हि क्षत्रियस्य इह द्वितीयस्य न विद्यते

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
pos=i
आद्याः अद् pos=va,g=f,c=1,n=p,f=krtya
pos=i
भारत भारत pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
हि हि pos=i
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
इह इह pos=i
द्वितीयस्य द्वितीय pos=a,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat