Original

न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् ।दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥ २ ॥

Segmented

न धनम् यज्ञ-शीलानाम् हार्यम् देव-स्वम् एव तत् दस्यूनाम् निष्क्रियाणाम् च क्षत्रियो हर्तुम् अर्हति

Analysis

Word Lemma Parse
pos=i
धनम् धन pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
हार्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
देव देव pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
निष्क्रियाणाम् निष्क्रिय pos=a,g=m,c=6,n=p
pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
हर्तुम् हृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat