Original

यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् ।तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च ॥ १० ॥

Segmented

यथा हि अकस्मात् भवति भूमौ पांसु-तृण-उलपम् तथा एव इह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरो ऽपि च

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अकस्मात् अकस्मात् pos=i
भवति भू pos=v,p=3,n=s,l=lat
भूमौ भूमि pos=n,g=f,c=7,n=s
पांसु पांसु pos=n,comp=y
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
इह इह pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्मः धर्म pos=n,g=m,c=1,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
सूक्ष्मतरो सूक्ष्मतर pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i