Original

भीष्म उवाच ।अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।येन मार्गेण राजानः कोशं संजनयन्ति च ॥ १ ॥

Segmented

भीष्म उवाच अत्र गाथा ब्रह्म-गीताः कीर्तयन्ति पुराविदः येन मार्गेण राजानः कोशम् संजनयन्ति च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गीताः गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
कोशम् कोश pos=n,g=m,c=2,n=s
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
pos=i