Original

ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।तेषामासज्य गेहेषु काल्य एव स गच्छति ॥ ९ ॥

Segmented

ये स्म न प्रतिगृह्णन्ति दस्यु-भोजन-शङ्कया तेषाम् आसज्य गेहेषु काल्य एव स गच्छति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
pos=i
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
दस्यु दस्यु pos=n,comp=y
भोजन भोजन pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आसज्य आसञ्ज् pos=vi
गेहेषु गेह pos=n,g=n,c=7,n=p
काल्य काल्य pos=a,g=m,c=7,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat