Original

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।अपि तेभ्यो मृगान्हत्वा निनाय च महावने ॥ ८ ॥

Segmented

आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपालयन् अपि तेभ्यो मृगान् हत्वा निनाय च महा-वने

Analysis

Word Lemma Parse
आरण्यकान् आरण्यक pos=a,g=m,c=2,n=p
प्रव्रजितान् प्रव्रज् pos=va,g=m,c=2,n=p,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
निनाय नी pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s