Original

अप्यनेकशताः सेना एक एव जिगाय सः ।स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ॥ ६ ॥

Segmented

अपि अनेक-शताः सेना एक एव जिगाय सः स वृद्धौ अन्ध-पितरौ महा-अरण्ये ऽभ्यपूजयत्

Analysis

Word Lemma Parse
अपि अपि pos=i
अनेक अनेक pos=a,comp=y
शताः शत pos=n,g=f,c=2,n=p
सेना सेना pos=n,g=f,c=2,n=p
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
जिगाय जि pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
अन्ध अन्ध pos=a,comp=y
पितरौ पितृ pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ऽभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan