Original

सर्वकाननदेशज्ञः पारियात्रचरः सदा ।धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥ ५ ॥

Segmented

सर्व-कानन-देश-ज्ञः पारियात्र-चरः सदा धर्म-ज्ञः सर्व-भूतानाम् अमोघ-इषुः दृढ-आयुधः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कानन कानन pos=n,comp=y
देश देश pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पारियात्र पारियात्र pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
सदा सदा pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अमोघ अमोघ pos=a,comp=y
इषुः इषु pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s