Original

अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता ।विधिज्ञो मृगजातीनां निपानानां च कोविदः ॥ ४ ॥

Segmented

अरण्ये साय-पूर्वाह्णे मृग-यूथ-प्रकोपिता विधि-ज्ञः मृग-जातीनाम् निपानानाम् च कोविदः

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
साय साय pos=n,comp=y
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
मृग मृग pos=n,comp=y
यूथ यूथ pos=n,comp=y
प्रकोपिता प्रकोपितृ pos=a,g=m,c=1,n=s
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मृग मृग pos=n,comp=y
जातीनाम् जाति pos=n,g=f,c=6,n=p
निपानानाम् निपान pos=n,g=n,c=6,n=p
pos=i
कोविदः कोविद pos=a,g=m,c=1,n=s