Original

निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥ ३ ॥

Segmented

निषाद्याम् क्षत्रियात् जातः क्षत्र-धर्म-अनुपालकः कापव्यो नाम नैषादिः दस्यु-त्वात् सिद्धिम् आप्तवान्

Analysis

Word Lemma Parse
निषाद्याम् निषादी pos=n,g=f,c=7,n=s
क्षत्रियात् क्षत्रिय pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुपालकः अनुपालक pos=a,g=m,c=1,n=s
कापव्यो कापव्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
नैषादिः नैषाद pos=a,g=m,c=1,n=s
दस्यु दस्यु pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part