Original

भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन ।न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥ २६ ॥

Segmented

भयम् तस्य न मर्त्येभ्यो न अमर्त्येभ्यः कथंचन न सतो न असतः राजन् स हि अरण्येषु गोपतिः

Analysis

Word Lemma Parse
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
मर्त्येभ्यो मर्त्य pos=n,g=m,c=5,n=p
pos=i
अमर्त्येभ्यः अमर्त्य pos=a,g=m,c=4,n=p
कथंचन कथंचन pos=i
pos=i
सतो अस् pos=va,g=m,c=5,n=s,f=part
pos=i
असतः असत् pos=a,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
गोपतिः गोपति pos=n,g=m,c=1,n=s