Original

भीष्म उवाच ।तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् ।वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥ २३ ॥

Segmented

भीष्म उवाच तत् सर्वम् उपचक्रुः ते कापव्यस्य अनुशासनम् वृत्तिम् च लेभिरे सर्वे पापेभ्यः च अपि उपारमन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उपचक्रुः उपकृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कापव्यस्य कापव्य pos=n,g=m,c=6,n=s
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
पापेभ्यः पाप pos=n,g=n,c=5,n=p
pos=i
अपि अपि pos=i
उपारमन् उपरम् pos=v,p=3,n=p,l=lan