Original

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः ।अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥ २२ ॥

Segmented

ये पुनः धर्म-शास्त्रेन वर्तेरन्न् इह दस्यवः अपि ते दस्यवो भूत्वा क्षिप्रम् सिद्धिम् अवाप्नुयुः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
धर्म धर्म pos=n,comp=y
शास्त्रेन शास्त्र pos=n,g=n,c=3,n=s
वर्तेरन्न् वृत् pos=v,p=3,n=p,l=vidhilin
इह इह pos=i
दस्यवः दस्यु pos=n,g=m,c=1,n=p
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
दस्यवो दस्यु pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
क्षिप्रम् क्षिप्रम् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin