Original

ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन ।तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ॥ २१ ॥

Segmented

ये हि राष्ट्र-उपरोधेन वृत्तिम् कुर्वन्ति केचन तद् एव ते ऽनु मीयन्ते कुणपम् कृमयो यथा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
राष्ट्र राष्ट्र pos=n,comp=y
उपरोधेन उपरोध pos=n,g=m,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
केचन कश्चन pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽनु अनु pos=i
मीयन्ते मा pos=v,p=3,n=p,l=lat
कुणपम् कुणप pos=n,g=m,c=2,n=s
कृमयो कृमि pos=n,g=m,c=1,n=p
यथा यथा pos=i