Original

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः ।ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥ २० ॥

Segmented

शिष्टि-अर्थम् विहितो दण्डो न वध-अर्थम् विनिश्चयः ये च शिष्टान् प्रबाधन्ते धर्मः तेषाम् वधः स्मृतः

Analysis

Word Lemma Parse
शिष्टि शिष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
प्रबाधन्ते प्रबाध् pos=v,p=3,n=p,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वधः वध pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part