Original

प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् ।रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ॥ २ ॥

Segmented

प्रहर्ता मतिमाञ् शूरः श्रुतवान् अनृशंसवान् रक्षन्न् अक्षयिणम् धर्मम् ब्रह्मण्यो गुरु-पूजकः

Analysis

Word Lemma Parse
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
मतिमाञ् मतिमत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
अनृशंसवान् अनृशंसवत् pos=a,g=m,c=1,n=s
रक्षन्न् रक्ष् pos=va,g=m,c=1,n=s,f=part
अक्षयिणम् अक्षयिन् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s