Original

इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः ।ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ॥ १९ ॥

Segmented

इह एव फलम् आसीनः प्रत्याकाङ्क्षति शक्तितः ये ये नो न प्रदास्यन्ति तान् तान् सेना अभियास्यति

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
फलम् फल pos=n,g=n,c=2,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
प्रत्याकाङ्क्षति प्रत्याकाङ्क्ष् pos=v,p=3,n=s,l=lat
शक्तितः शक्ति pos=n,g=f,c=5,n=s
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=4,n=p
pos=i
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सेना सेना pos=n,g=f,c=1,n=s
अभियास्यति अभिया pos=v,p=3,n=s,l=lrt