Original

यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् ।सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ॥ १८ ॥

Segmented

यो ब्राह्मणान् परिभवेद् विनाशम् वा अपि रोचयेत् सूर्य-उदयः इव अवश्यम् ध्रुवम् तस्य पराभवः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
परिभवेद् परिभू pos=v,p=3,n=s,l=vidhilin
विनाशम् विनाश pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
रोचयेत् रोचय् pos=v,p=3,n=s,l=vidhilin
सूर्य सूर्य pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
इव इव pos=i
अवश्यम् अवश्यम् pos=i
ध्रुवम् ध्रुवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पराभवः पराभव pos=n,g=m,c=1,n=s