Original

यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम् ।न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥ १७ ॥

Segmented

यस्य हि एते संप्ररुष्टा मन्त्रयन्ति पराभवम् न तस्य त्रिषु लोकेषु त्राता भवति कश्चन

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
संप्ररुष्टा संप्ररुष् pos=va,g=m,c=1,n=p,f=part
मन्त्रयन्ति मन्त्रय् pos=v,p=3,n=p,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s