Original

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति ।कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ॥ १६ ॥

Segmented

सर्व-भूतेषु अपि च वै ब्राह्मणो मोक्षम् अर्हति कार्या च अपचितिः तेषाम् सर्व-स्वेन अपि या भवेत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
वै वै pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
अपचितिः अपचिति pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
स्वेन स्व pos=n,g=n,c=3,n=s
अपि अपि pos=i
या यद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin