Original

सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः ।पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥ १५ ॥

Segmented

सस्यम् च न अपहन् सीर-विघ्नम् च मा कृथाः पूज्यन्ते यत्र देवाः च पितरो अतिथयः तथा

Analysis

Word Lemma Parse
सस्यम् सस्य pos=n,g=n,c=1,n=s
pos=i
pos=i
अपहन् अपहन् pos=va,g=n,c=1,n=s,f=krtya
सीर सीर pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
पूज्यन्ते पूजय् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
पितरो पितृ pos=n,g=,c=1,n=p
अतिथयः अतिथि pos=n,g=m,c=1,n=p
तथा तथा pos=i