Original

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता ।नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥ १४ ॥

Segmented

सर्वथा स्त्री न हन्तव्या सर्व-सत्त्वेषु युध्यता नित्यम् गो ब्राह्मणे स्वस्ति योद्धव्यम् च तद्-अर्थतः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
हन्तव्या हन् pos=va,g=f,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
युध्यता युध् pos=va,g=m,c=3,n=s,f=part
नित्यम् नित्यम् pos=i
गो गो pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
pos=i
तद् तद् pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s