Original

कापव्य उवाच ।मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥ १३ ॥

Segmented

कापव्य उवाच मा वधीः त्वम् स्त्रियम् भीरुम् मा शिशुम् मा तपस्विनम् न अयुध्यमानः हन्तव्यो न च ग्राह्या बलात् स्त्रियः

Analysis

Word Lemma Parse
कापव्य कापव्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
भीरुम् भीरु pos=a,g=f,c=2,n=s
मा मा pos=i
शिशुम् शिशु pos=n,g=m,c=2,n=s
मा मा pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
pos=i
अयुध्यमानः अयुध्यमान pos=a,g=m,c=1,n=s
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
ग्राह्या ग्रह् pos=va,g=f,c=1,n=p,f=krtya
बलात् बल pos=n,g=n,c=5,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p