Original

दस्यव ऊचुः ।मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध ।ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ॥ ११ ॥

Segmented

दस्यव ऊचुः मुहूर्त-देश-काल-ज्ञ प्राज्ञ शील-दृढ-आयुध ग्रामणीः भव नो मुख्यः सर्वेषाम् एव संमतः

Analysis

Word Lemma Parse
दस्यव दस्यु pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
मुहूर्त मुहूर्त pos=n,comp=y
देश देश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
प्राज्ञ प्राज्ञ pos=a,g=m,c=8,n=s
शील शील pos=n,comp=y
दृढ दृढ pos=a,comp=y
आयुध आयुध pos=n,g=m,c=8,n=s
ग्रामणीः ग्रामण pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
मुख्यः मुख्य pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part