Original

तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे ।निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ॥ १० ॥

Segmented

तम् बहूनि सहस्राणि ग्रामणी-त्वे ऽभिवव्रिरे निर्मर्यादानि दस्यूनाम् निरनुक्रोश-कारिणाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
बहूनि बहु pos=a,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ग्रामणी ग्रामणि pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽभिवव्रिरे अभिवृ pos=v,p=3,n=p,l=lit
निर्मर्यादानि निर्मर्याद pos=a,g=n,c=1,n=p
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
निरनुक्रोश निरनुक्रोश pos=a,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p