Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यथा दस्युः स मर्यादः प्रेत्यभावे न नश्यति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
दस्युः दस्यु pos=n,g=m,c=1,n=s
pos=i
मर्यादः मर्यादा pos=n,g=m,c=1,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat