Original

उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् ।अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ ९ ॥

Segmented

उद्यच्छेद् एव न ग्लायेद् उद्यमो हि एव पौरुषम् अपि अपर्वन् भज्येत न नमेत इह कस्यचित्

Analysis

Word Lemma Parse
उद्यच्छेद् उद्यम् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
pos=i
ग्लायेद् ग्ला pos=v,p=3,n=s,l=vidhilin
उद्यमो उद्यम pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
अपि अपि pos=i
अपर्वन् अपर्वन् pos=n,g=n,c=7,n=s
भज्येत भञ्ज् pos=v,p=3,n=s,l=vidhilin
pos=i
नमेत नम् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s