Original

ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः ।शालावृका इवाजस्रं जिघांसूनिव विन्दति ।ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम ॥ ८ ॥

Segmented

ऋद्धिम् अस्य अनुवर्तन्ते पुरा विप्रकृता जनाः शालावृका इव अजस्रम् जिघांसून् इव विन्दति ईदृशस्य कुतो राज्ञः सुखम् भरत-सत्तम

Analysis

Word Lemma Parse
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
पुरा पुरा pos=i
विप्रकृता विप्रकृ pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
शालावृका शालावृक pos=n,g=m,c=1,n=p
इव इव pos=i
अजस्रम् अजस्रम् pos=i
जिघांसून् जिघांसु pos=a,g=m,c=2,n=p
इव इव pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
ईदृशस्य ईदृश pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
राज्ञः राजन् pos=n,g=m,c=5,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s