Original

श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् ।सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ॥ ७ ॥

Segmented

श्रियो हि कारणाद् राजा सत्क्रियाम् लभते पराम् सा अस्य गूहति पापानि वासो गुह्यम् इव स्त्रियाः

Analysis

Word Lemma Parse
श्रियो श्री pos=n,g=f,c=6,n=s
हि हि pos=i
कारणाद् कारण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
गूहति गुह् pos=v,p=3,n=s,l=lat
पापानि पाप pos=n,g=n,c=2,n=p
वासो वासस् pos=n,g=n,c=1,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
इव इव pos=i
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s