Original

हीनकोशं हि राजानमवजानन्ति मानवाः ।न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च ॥ ६ ॥

Segmented

हीन-कोशम् हि राजानम् अवजानन्ति मानवाः न च अस्य अल्पेन तुष्यन्ति कार्यम् अभ्युत्सहन्ति च

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
कोशम् कोश pos=n,g=m,c=2,n=s
हि हि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अवजानन्ति अवज्ञा pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
अभ्युत्सहन्ति अभ्युत्सह् pos=v,p=3,n=p,l=lat
pos=i