Original

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा ।तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् ॥ ५ ॥

Segmented

उच्चैः वृत्तेः श्रियो हानिः यथा एव मरणम् तथा तस्मात् कोशम् बलम् मित्राणि अथ राजा विवर्धयेत्

Analysis

Word Lemma Parse
उच्चैः उच्चैस् pos=i
वृत्तेः वृत्ति pos=n,g=f,c=6,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
हानिः हानि pos=n,g=f,c=1,n=s
यथा यथा pos=i
एव एव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i
तस्मात् तस्मात् pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विवर्धयेत् विवर्धय् pos=v,p=3,n=s,l=vidhilin