Original

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् ।अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् ॥ ४ ॥

Segmented

अबलस्य कुतः कोशो हि अकोशस्य कुतो बलम् अबलस्य कुतो राज्यम् अ राज्ञः श्रीः कुतो भवेत्

Analysis

Word Lemma Parse
अबलस्य अबल pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
कोशो कोश pos=n,g=m,c=1,n=s
हि हि pos=i
अकोशस्य अकोश pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
बलम् बल pos=n,g=n,c=1,n=s
अबलस्य अबल pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin