Original

न कोशः शुद्धशौचेन न नृशंसेन जायते ।पदं मध्यममास्थाय कोशसंग्रहणं चरेत् ॥ ३ ॥

Segmented

न कोशः शुद्ध-शौचेन न नृशंसेन जायते पदम् मध्यमम् आस्थाय कोश-संग्रहणम् चरेत्

Analysis

Word Lemma Parse
pos=i
कोशः कोश pos=n,g=m,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
शौचेन शौच pos=n,g=m,c=3,n=s
pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पदम् पद pos=n,g=n,c=2,n=s
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
कोश कोश pos=n,comp=y
संग्रहणम् संग्रहण pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin