Original

सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः ।निःशेषकारिणो नित्यमशेषकरणाद्भयम् ॥ १८ ॥

Segmented

स शेष-कारिणः तात शेषम् पश्यन्ति सर्वतः निःशेष-कारिणः नित्यम् अशेष-करणात् भयम्

Analysis

Word Lemma Parse
pos=i
शेष शेष pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
सर्वतः सर्वतस् pos=i
निःशेष निःशेष pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
अशेष अशेष pos=a,comp=y
करणात् करण pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s