Original

स एष एव भवति दस्युरेतानि वर्जयन् ।अभिसंदधते ये न विनाशायास्य भारत ।नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः ॥ १६ ॥

Segmented

स एष एव भवति दस्युः एतानि वर्जयन् अभिसंदधते ये न विनाशाय अस्य भारत न शेषम् एव उपालभ्य न कुर्वन्ति इति निश्चयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
दस्युः दस्यु pos=n,g=m,c=1,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
वर्जयन् वर्जय् pos=va,g=m,c=1,n=s,f=part
अभिसंदधते अधिसंधा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
विनाशाय विनाश pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
एव एव pos=i
उपालभ्य उपालभ् pos=vi
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s