Original

अयुध्यमानस्य वधो दारामर्शः कृतघ्नता ।ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ।स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् ॥ १५ ॥

Segmented

अयुध्यमानस्य वधो दार-आमर्शः कृतघ्न-ता ब्रह्म-वित्तस्य च आदानम् निःशेष-करणम् तथा स्त्रिया मोषः परिस्थानम् दस्युषु एतत् विगर्हितम्

Analysis

Word Lemma Parse
अयुध्यमानस्य अयुध्यमान pos=a,g=m,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
दार दार pos=n,comp=y
आमर्शः आमर्श pos=n,g=m,c=1,n=s
कृतघ्न कृतघ्न pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तस्य वित्त pos=n,g=n,c=6,n=s
pos=i
आदानम् आदान pos=n,g=n,c=1,n=s
निःशेष निःशेष pos=a,comp=y
करणम् करण pos=n,g=n,c=1,n=s
तथा तथा pos=i
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
मोषः मोष pos=n,g=m,c=1,n=s
परिस्थानम् परिस्थान pos=n,g=n,c=1,n=s
दस्युषु दस्यु pos=n,g=m,c=7,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
विगर्हितम् विगर्हय् pos=va,g=n,c=1,n=s,f=part