Original

नायं लोकोऽस्ति न पर इति व्यवसितो जनः ।नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि ॥ १३ ॥

Segmented

न अयम् लोको ऽस्ति न पर इति व्यवसितो जनः न अलम् गन्तुम् च विश्वासम् नास्तिके भय-शङ्किनि

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
पर पर pos=n,g=m,c=1,n=s
इति इति pos=i
व्यवसितो व्यवसा pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
pos=i
अलम् अलम् pos=i
गन्तुम् गम् pos=vi
pos=i
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
नास्तिके नास्तिक pos=n,g=m,c=7,n=s
भय भय pos=n,comp=y
शङ्किनि शङ्किन् pos=a,g=m,c=7,n=s