Original

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् ।अल्पाप्यथेह मर्यादा लोके भवति पूजिता ॥ १२ ॥

Segmented

स्थापयेद् एव मर्यादाम् जन-चित्त-प्रसादिन् अल्पा अपि अथ इह मर्यादा लोके भवति पूजिता

Analysis

Word Lemma Parse
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
जन जन pos=n,comp=y
चित्त चित्त pos=n,comp=y
प्रसादिन् प्रसादिन् pos=a,g=f,c=2,n=s
अल्पा अल्प pos=a,g=f,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
इह इह pos=i
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part