Original

अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह ।न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् ।दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ॥ १० ॥

Segmented

अपि अरण्यम् समाश्रित्य चरेद् दस्यु-गणैः सह न तु एव उद्धृत-मर्यादा दस्युभिः सहितः चरेत् दस्यूनाम् सुलभा सेना रौद्र-कर्मसु भारत

Analysis

Word Lemma Parse
अपि अपि pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
दस्यु दस्यु pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
pos=i
तु तु pos=i
एव एव pos=i
उद्धृत उद्धृ pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=3,n=p
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
सुलभा सुलभ pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
रौद्र रौद्र pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s