Original

भीष्म उवाच ।स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः ।कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते ॥ १ ॥

Segmented

भीष्म उवाच स्व-राष्ट्रात् पर-राष्ट्रात् च कोशम् संजनयेत् नृपः कोशात् हि धर्मः कौन्तेय राज्य-मूलः प्रवर्तते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
पर पर pos=n,comp=y
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
संजनयेत् संजनय् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s
कोशात् कोश pos=n,g=m,c=5,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat