Original

ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् ।न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् ॥ ९ ॥

Segmented

ऋत्विज्-पुरोहित-आचार्यान् सत्कृतैः अभिपूजितान् न ब्राह्मणान् यातयेत दोषान् प्राप्नोति यातयन्

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
सत्कृतैः सत्कृ pos=va,g=m,c=3,n=p,f=part
अभिपूजितान् अभिपूजय् pos=va,g=m,c=2,n=p,f=part
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
यातयेत यातय् pos=v,p=3,n=s,l=vidhilin
दोषान् दोष pos=n,g=m,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
यातयन् यातय् pos=va,g=m,c=1,n=s,f=part