Original

यदेव प्रकृतं शास्त्रमविशेषेण विन्दति ।तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् ॥ ८ ॥

Segmented

यद् एव प्रकृतम् शास्त्रम् अविशेषेण विन्दति तद् एव मध्याः सेवन्ते मेधावी च अपि अथ उत्तरम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एव एव pos=i
प्रकृतम् प्रकृ pos=va,g=n,c=2,n=s,f=part
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
मध्याः मध्य pos=a,g=m,c=1,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अथ अथ pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s