Original

येषां बलकृता वृत्तिर्नैषामन्याभिरोचते ।तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर ॥ ७ ॥

Segmented

येषाम् बल-कृता वृत्तिः न एषाम् अन्या अभिरोचते तेजसा अभिप्रवर्धन्ते बलवन्तो युधिष्ठिर

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अन्या अन्य pos=n,g=f,c=1,n=s
अभिरोचते अभिरुच् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभिप्रवर्धन्ते अभिप्रवृध् pos=v,p=3,n=p,l=lat
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s