Original

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि ।वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति ॥ ६ ॥

Segmented

विज्ञान-बल-पूतः यो वर्तते निन्दितेषु अपि वृत्त-विज्ञानवान् धीरः कः तम् किम् वक्तुम् अर्हति

Analysis

Word Lemma Parse
विज्ञान विज्ञान pos=n,comp=y
बल बल pos=n,comp=y
पूतः पू pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
निन्दितेषु निन्द् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
वृत्त वृत्त pos=n,comp=y
विज्ञानवान् विज्ञानवत् pos=a,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat