Original

सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् ।अदत्तमप्याददीत दातुर्वित्तं ममेति वा ॥ ५ ॥

Segmented

सु रोषेण आत्मनः राजन् राज्ये स्थितिम् अकोपयन् अदत्तम् अपि आददीत दातुः वित्तम् मे इति वा

Analysis

Word Lemma Parse
सु सु pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
अकोपयन् अकोपयत् pos=a,g=m,c=1,n=s
अदत्तम् अदत्त pos=a,g=n,c=2,n=s
अपि अपि pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
दातुः दातृ pos=a,g=m,c=6,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
वा वा pos=i