Original

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति ।आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः ॥ ४ ॥

Segmented

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति आत्मानम् संक्रमम् कृत्वा कृत्स्न-धर्म-विद् एव सः

Analysis

Word Lemma Parse
असाधुभ्यो असाधु pos=a,g=m,c=5,n=p
निरादाय निरादा pos=vi
साधुभ्यो साधु pos=n,g=m,c=4,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
संक्रमम् संक्रम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कृत्स्न कृत्स्न pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s