Original

भीष्म उवाच ।विज्ञानबलमास्थाय जीवितव्यं तथागते ।सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन ॥ ३ ॥

Segmented

भीष्म उवाच विज्ञान-बलम् आस्थाय जीवितव्यम् तथागते सर्वम् साधु-अर्थम् एव इदम् असाधु-अर्थम् न किंचन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विज्ञान विज्ञान pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
जीवितव्यम् जीव् pos=va,g=n,c=1,n=s,f=krtya
तथागते तथागत pos=a,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
साधु साधु pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
असाधु असाधु pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s