Original

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् ।कक्षे रुधिरपातेन तथा धर्मपदं नयेत् ॥ २० ॥

Segmented

यथा मृगस्य विद्धस्य मृगव्याधः पदम् नयेत् कक्षे रुधिर-पातेन तथा धर्म-पदम् नयेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
मृगस्य मृग pos=n,g=m,c=6,n=s
विद्धस्य व्यध् pos=va,g=m,c=6,n=s,f=part
मृगव्याधः मृगव्याध pos=n,g=m,c=1,n=s
पदम् पद pos=n,g=n,c=2,n=s
नयेत् नी pos=v,p=3,n=s,l=vidhilin
कक्षे कक्ष pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
पातेन पात pos=n,g=m,c=3,n=s
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
नयेत् नी pos=v,p=3,n=s,l=vidhilin