Original

केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते ।असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥ २ ॥

Segmented

केन अस्मिन् ब्राह्मणो जीवेत् जघन्ये काल आगते असंत्यजन् पुत्र-पौत्रान् अनुक्रोशात् पितामह

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
जघन्ये जघन्य pos=a,g=m,c=7,n=s
काल काल pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
असंत्यजन् असंत्यजत् pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
पितामह पितामह pos=n,g=m,c=8,n=s